Declension table of ?cukuñcvas

Deva

MasculineSingularDualPlural
Nominativecukuñcvān cukuñcvāṃsau cukuñcvāṃsaḥ
Vocativecukuñcvan cukuñcvāṃsau cukuñcvāṃsaḥ
Accusativecukuñcvāṃsam cukuñcvāṃsau cukuñcuṣaḥ
Instrumentalcukuñcuṣā cukuñcvadbhyām cukuñcvadbhiḥ
Dativecukuñcuṣe cukuñcvadbhyām cukuñcvadbhyaḥ
Ablativecukuñcuṣaḥ cukuñcvadbhyām cukuñcvadbhyaḥ
Genitivecukuñcuṣaḥ cukuñcuṣoḥ cukuñcuṣām
Locativecukuñcuṣi cukuñcuṣoḥ cukuñcvatsu

Compound cukuñcvat -

Adverb -cukuñcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria