Declension table of ?kuñciṣyat

Deva

MasculineSingularDualPlural
Nominativekuñciṣyan kuñciṣyantau kuñciṣyantaḥ
Vocativekuñciṣyan kuñciṣyantau kuñciṣyantaḥ
Accusativekuñciṣyantam kuñciṣyantau kuñciṣyataḥ
Instrumentalkuñciṣyatā kuñciṣyadbhyām kuñciṣyadbhiḥ
Dativekuñciṣyate kuñciṣyadbhyām kuñciṣyadbhyaḥ
Ablativekuñciṣyataḥ kuñciṣyadbhyām kuñciṣyadbhyaḥ
Genitivekuñciṣyataḥ kuñciṣyatoḥ kuñciṣyatām
Locativekuñciṣyati kuñciṣyatoḥ kuñciṣyatsu

Compound kuñciṣyat -

Adverb -kuñciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria