Declension table of ?kuñciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuñciṣyamāṇā kuñciṣyamāṇe kuñciṣyamāṇāḥ
Vocativekuñciṣyamāṇe kuñciṣyamāṇe kuñciṣyamāṇāḥ
Accusativekuñciṣyamāṇām kuñciṣyamāṇe kuñciṣyamāṇāḥ
Instrumentalkuñciṣyamāṇayā kuñciṣyamāṇābhyām kuñciṣyamāṇābhiḥ
Dativekuñciṣyamāṇāyai kuñciṣyamāṇābhyām kuñciṣyamāṇābhyaḥ
Ablativekuñciṣyamāṇāyāḥ kuñciṣyamāṇābhyām kuñciṣyamāṇābhyaḥ
Genitivekuñciṣyamāṇāyāḥ kuñciṣyamāṇayoḥ kuñciṣyamāṇānām
Locativekuñciṣyamāṇāyām kuñciṣyamāṇayoḥ kuñciṣyamāṇāsu

Adverb -kuñciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria