Declension table of ?kuñciṣyantī

Deva

FeminineSingularDualPlural
Nominativekuñciṣyantī kuñciṣyantyau kuñciṣyantyaḥ
Vocativekuñciṣyanti kuñciṣyantyau kuñciṣyantyaḥ
Accusativekuñciṣyantīm kuñciṣyantyau kuñciṣyantīḥ
Instrumentalkuñciṣyantyā kuñciṣyantībhyām kuñciṣyantībhiḥ
Dativekuñciṣyantyai kuñciṣyantībhyām kuñciṣyantībhyaḥ
Ablativekuñciṣyantyāḥ kuñciṣyantībhyām kuñciṣyantībhyaḥ
Genitivekuñciṣyantyāḥ kuñciṣyantyoḥ kuñciṣyantīnām
Locativekuñciṣyantyām kuñciṣyantyoḥ kuñciṣyantīṣu

Compound kuñciṣyanti - kuñciṣyantī -

Adverb -kuñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria