Declension table of ?cukuñcuṣī

Deva

FeminineSingularDualPlural
Nominativecukuñcuṣī cukuñcuṣyau cukuñcuṣyaḥ
Vocativecukuñcuṣi cukuñcuṣyau cukuñcuṣyaḥ
Accusativecukuñcuṣīm cukuñcuṣyau cukuñcuṣīḥ
Instrumentalcukuñcuṣyā cukuñcuṣībhyām cukuñcuṣībhiḥ
Dativecukuñcuṣyai cukuñcuṣībhyām cukuñcuṣībhyaḥ
Ablativecukuñcuṣyāḥ cukuñcuṣībhyām cukuñcuṣībhyaḥ
Genitivecukuñcuṣyāḥ cukuñcuṣyoḥ cukuñcuṣīṇām
Locativecukuñcuṣyām cukuñcuṣyoḥ cukuñcuṣīṣu

Compound cukuñcuṣi - cukuñcuṣī -

Adverb -cukuñcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria