Declension table of ?kuñcanīya

Deva

MasculineSingularDualPlural
Nominativekuñcanīyaḥ kuñcanīyau kuñcanīyāḥ
Vocativekuñcanīya kuñcanīyau kuñcanīyāḥ
Accusativekuñcanīyam kuñcanīyau kuñcanīyān
Instrumentalkuñcanīyena kuñcanīyābhyām kuñcanīyaiḥ kuñcanīyebhiḥ
Dativekuñcanīyāya kuñcanīyābhyām kuñcanīyebhyaḥ
Ablativekuñcanīyāt kuñcanīyābhyām kuñcanīyebhyaḥ
Genitivekuñcanīyasya kuñcanīyayoḥ kuñcanīyānām
Locativekuñcanīye kuñcanīyayoḥ kuñcanīyeṣu

Compound kuñcanīya -

Adverb -kuñcanīyam -kuñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria