Conjugation tables of ?kūṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkūṭayāmi kūṭayāvaḥ kūṭayāmaḥ
Secondkūṭayasi kūṭayathaḥ kūṭayatha
Thirdkūṭayati kūṭayataḥ kūṭayanti


MiddleSingularDualPlural
Firstkūṭaye kūṭayāvahe kūṭayāmahe
Secondkūṭayase kūṭayethe kūṭayadhve
Thirdkūṭayate kūṭayete kūṭayante


PassiveSingularDualPlural
Firstkūṭye kūṭyāvahe kūṭyāmahe
Secondkūṭyase kūṭyethe kūṭyadhve
Thirdkūṭyate kūṭyete kūṭyante


Imperfect

ActiveSingularDualPlural
Firstakūṭayam akūṭayāva akūṭayāma
Secondakūṭayaḥ akūṭayatam akūṭayata
Thirdakūṭayat akūṭayatām akūṭayan


MiddleSingularDualPlural
Firstakūṭaye akūṭayāvahi akūṭayāmahi
Secondakūṭayathāḥ akūṭayethām akūṭayadhvam
Thirdakūṭayata akūṭayetām akūṭayanta


PassiveSingularDualPlural
Firstakūṭye akūṭyāvahi akūṭyāmahi
Secondakūṭyathāḥ akūṭyethām akūṭyadhvam
Thirdakūṭyata akūṭyetām akūṭyanta


Optative

ActiveSingularDualPlural
Firstkūṭayeyam kūṭayeva kūṭayema
Secondkūṭayeḥ kūṭayetam kūṭayeta
Thirdkūṭayet kūṭayetām kūṭayeyuḥ


MiddleSingularDualPlural
Firstkūṭayeya kūṭayevahi kūṭayemahi
Secondkūṭayethāḥ kūṭayeyāthām kūṭayedhvam
Thirdkūṭayeta kūṭayeyātām kūṭayeran


PassiveSingularDualPlural
Firstkūṭyeya kūṭyevahi kūṭyemahi
Secondkūṭyethāḥ kūṭyeyāthām kūṭyedhvam
Thirdkūṭyeta kūṭyeyātām kūṭyeran


Imperative

ActiveSingularDualPlural
Firstkūṭayāni kūṭayāva kūṭayāma
Secondkūṭaya kūṭayatam kūṭayata
Thirdkūṭayatu kūṭayatām kūṭayantu


MiddleSingularDualPlural
Firstkūṭayai kūṭayāvahai kūṭayāmahai
Secondkūṭayasva kūṭayethām kūṭayadhvam
Thirdkūṭayatām kūṭayetām kūṭayantām


PassiveSingularDualPlural
Firstkūṭyai kūṭyāvahai kūṭyāmahai
Secondkūṭyasva kūṭyethām kūṭyadhvam
Thirdkūṭyatām kūṭyetām kūṭyantām


Future

ActiveSingularDualPlural
Firstkūṭayiṣyāmi kūṭayiṣyāvaḥ kūṭayiṣyāmaḥ
Secondkūṭayiṣyasi kūṭayiṣyathaḥ kūṭayiṣyatha
Thirdkūṭayiṣyati kūṭayiṣyataḥ kūṭayiṣyanti


MiddleSingularDualPlural
Firstkūṭayiṣye kūṭayiṣyāvahe kūṭayiṣyāmahe
Secondkūṭayiṣyase kūṭayiṣyethe kūṭayiṣyadhve
Thirdkūṭayiṣyate kūṭayiṣyete kūṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkūṭayitāsmi kūṭayitāsvaḥ kūṭayitāsmaḥ
Secondkūṭayitāsi kūṭayitāsthaḥ kūṭayitāstha
Thirdkūṭayitā kūṭayitārau kūṭayitāraḥ

Participles

Past Passive Participle
kūṭita m. n. kūṭitā f.

Past Active Participle
kūṭitavat m. n. kūṭitavatī f.

Present Active Participle
kūṭayat m. n. kūṭayantī f.

Present Middle Participle
kūṭayamāna m. n. kūṭayamānā f.

Present Passive Participle
kūṭyamāna m. n. kūṭyamānā f.

Future Active Participle
kūṭayiṣyat m. n. kūṭayiṣyantī f.

Future Middle Participle
kūṭayiṣyamāṇa m. n. kūṭayiṣyamāṇā f.

Future Passive Participle
kūṭayitavya m. n. kūṭayitavyā f.

Future Passive Participle
kūṭya m. n. kūṭyā f.

Future Passive Participle
kūṭanīya m. n. kūṭanīyā f.

Indeclinable forms

Infinitive
kūṭayitum

Absolutive
kūṭayitvā

Absolutive
-kūṭya

Periphrastic Perfect
kūṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria