Declension table of ?kūṭayamāna

Deva

MasculineSingularDualPlural
Nominativekūṭayamānaḥ kūṭayamānau kūṭayamānāḥ
Vocativekūṭayamāna kūṭayamānau kūṭayamānāḥ
Accusativekūṭayamānam kūṭayamānau kūṭayamānān
Instrumentalkūṭayamānena kūṭayamānābhyām kūṭayamānaiḥ kūṭayamānebhiḥ
Dativekūṭayamānāya kūṭayamānābhyām kūṭayamānebhyaḥ
Ablativekūṭayamānāt kūṭayamānābhyām kūṭayamānebhyaḥ
Genitivekūṭayamānasya kūṭayamānayoḥ kūṭayamānānām
Locativekūṭayamāne kūṭayamānayoḥ kūṭayamāneṣu

Compound kūṭayamāna -

Adverb -kūṭayamānam -kūṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria