Declension table of ?kūṭayantī

Deva

FeminineSingularDualPlural
Nominativekūṭayantī kūṭayantyau kūṭayantyaḥ
Vocativekūṭayanti kūṭayantyau kūṭayantyaḥ
Accusativekūṭayantīm kūṭayantyau kūṭayantīḥ
Instrumentalkūṭayantyā kūṭayantībhyām kūṭayantībhiḥ
Dativekūṭayantyai kūṭayantībhyām kūṭayantībhyaḥ
Ablativekūṭayantyāḥ kūṭayantībhyām kūṭayantībhyaḥ
Genitivekūṭayantyāḥ kūṭayantyoḥ kūṭayantīnām
Locativekūṭayantyām kūṭayantyoḥ kūṭayantīṣu

Compound kūṭayanti - kūṭayantī -

Adverb -kūṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria