Declension table of ?kūṭitavatī

Deva

FeminineSingularDualPlural
Nominativekūṭitavatī kūṭitavatyau kūṭitavatyaḥ
Vocativekūṭitavati kūṭitavatyau kūṭitavatyaḥ
Accusativekūṭitavatīm kūṭitavatyau kūṭitavatīḥ
Instrumentalkūṭitavatyā kūṭitavatībhyām kūṭitavatībhiḥ
Dativekūṭitavatyai kūṭitavatībhyām kūṭitavatībhyaḥ
Ablativekūṭitavatyāḥ kūṭitavatībhyām kūṭitavatībhyaḥ
Genitivekūṭitavatyāḥ kūṭitavatyoḥ kūṭitavatīnām
Locativekūṭitavatyām kūṭitavatyoḥ kūṭitavatīṣu

Compound kūṭitavati - kūṭitavatī -

Adverb -kūṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria