Declension table of ?kūṭayitavyā

Deva

FeminineSingularDualPlural
Nominativekūṭayitavyā kūṭayitavye kūṭayitavyāḥ
Vocativekūṭayitavye kūṭayitavye kūṭayitavyāḥ
Accusativekūṭayitavyām kūṭayitavye kūṭayitavyāḥ
Instrumentalkūṭayitavyayā kūṭayitavyābhyām kūṭayitavyābhiḥ
Dativekūṭayitavyāyai kūṭayitavyābhyām kūṭayitavyābhyaḥ
Ablativekūṭayitavyāyāḥ kūṭayitavyābhyām kūṭayitavyābhyaḥ
Genitivekūṭayitavyāyāḥ kūṭayitavyayoḥ kūṭayitavyānām
Locativekūṭayitavyāyām kūṭayitavyayoḥ kūṭayitavyāsu

Adverb -kūṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria