Declension table of ?kūṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekūṭayiṣyamāṇā kūṭayiṣyamāṇe kūṭayiṣyamāṇāḥ
Vocativekūṭayiṣyamāṇe kūṭayiṣyamāṇe kūṭayiṣyamāṇāḥ
Accusativekūṭayiṣyamāṇām kūṭayiṣyamāṇe kūṭayiṣyamāṇāḥ
Instrumentalkūṭayiṣyamāṇayā kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇābhiḥ
Dativekūṭayiṣyamāṇāyai kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇābhyaḥ
Ablativekūṭayiṣyamāṇāyāḥ kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇābhyaḥ
Genitivekūṭayiṣyamāṇāyāḥ kūṭayiṣyamāṇayoḥ kūṭayiṣyamāṇānām
Locativekūṭayiṣyamāṇāyām kūṭayiṣyamāṇayoḥ kūṭayiṣyamāṇāsu

Adverb -kūṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria