Declension table of ?kūṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekūṭayiṣyamāṇam kūṭayiṣyamāṇe kūṭayiṣyamāṇāni
Vocativekūṭayiṣyamāṇa kūṭayiṣyamāṇe kūṭayiṣyamāṇāni
Accusativekūṭayiṣyamāṇam kūṭayiṣyamāṇe kūṭayiṣyamāṇāni
Instrumentalkūṭayiṣyamāṇena kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇaiḥ
Dativekūṭayiṣyamāṇāya kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇebhyaḥ
Ablativekūṭayiṣyamāṇāt kūṭayiṣyamāṇābhyām kūṭayiṣyamāṇebhyaḥ
Genitivekūṭayiṣyamāṇasya kūṭayiṣyamāṇayoḥ kūṭayiṣyamāṇānām
Locativekūṭayiṣyamāṇe kūṭayiṣyamāṇayoḥ kūṭayiṣyamāṇeṣu

Compound kūṭayiṣyamāṇa -

Adverb -kūṭayiṣyamāṇam -kūṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria