Declension table of ?kūṭita

Deva

MasculineSingularDualPlural
Nominativekūṭitaḥ kūṭitau kūṭitāḥ
Vocativekūṭita kūṭitau kūṭitāḥ
Accusativekūṭitam kūṭitau kūṭitān
Instrumentalkūṭitena kūṭitābhyām kūṭitaiḥ kūṭitebhiḥ
Dativekūṭitāya kūṭitābhyām kūṭitebhyaḥ
Ablativekūṭitāt kūṭitābhyām kūṭitebhyaḥ
Genitivekūṭitasya kūṭitayoḥ kūṭitānām
Locativekūṭite kūṭitayoḥ kūṭiteṣu

Compound kūṭita -

Adverb -kūṭitam -kūṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria