Conjugation tables of kuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṇḍāmi kuṇḍāvaḥ kuṇḍāmaḥ
Secondkuṇḍasi kuṇḍathaḥ kuṇḍatha
Thirdkuṇḍati kuṇḍataḥ kuṇḍanti


MiddleSingularDualPlural
Firstkuṇḍe kuṇḍāvahe kuṇḍāmahe
Secondkuṇḍase kuṇḍethe kuṇḍadhve
Thirdkuṇḍate kuṇḍete kuṇḍante


PassiveSingularDualPlural
Firstkuṇḍye kuṇḍyāvahe kuṇḍyāmahe
Secondkuṇḍyase kuṇḍyethe kuṇḍyadhve
Thirdkuṇḍyate kuṇḍyete kuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakuṇḍam akuṇḍāva akuṇḍāma
Secondakuṇḍaḥ akuṇḍatam akuṇḍata
Thirdakuṇḍat akuṇḍatām akuṇḍan


MiddleSingularDualPlural
Firstakuṇḍe akuṇḍāvahi akuṇḍāmahi
Secondakuṇḍathāḥ akuṇḍethām akuṇḍadhvam
Thirdakuṇḍata akuṇḍetām akuṇḍanta


PassiveSingularDualPlural
Firstakuṇḍye akuṇḍyāvahi akuṇḍyāmahi
Secondakuṇḍyathāḥ akuṇḍyethām akuṇḍyadhvam
Thirdakuṇḍyata akuṇḍyetām akuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkuṇḍeyam kuṇḍeva kuṇḍema
Secondkuṇḍeḥ kuṇḍetam kuṇḍeta
Thirdkuṇḍet kuṇḍetām kuṇḍeyuḥ


MiddleSingularDualPlural
Firstkuṇḍeya kuṇḍevahi kuṇḍemahi
Secondkuṇḍethāḥ kuṇḍeyāthām kuṇḍedhvam
Thirdkuṇḍeta kuṇḍeyātām kuṇḍeran


PassiveSingularDualPlural
Firstkuṇḍyeya kuṇḍyevahi kuṇḍyemahi
Secondkuṇḍyethāḥ kuṇḍyeyāthām kuṇḍyedhvam
Thirdkuṇḍyeta kuṇḍyeyātām kuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkuṇḍāni kuṇḍāva kuṇḍāma
Secondkuṇḍa kuṇḍatam kuṇḍata
Thirdkuṇḍatu kuṇḍatām kuṇḍantu


MiddleSingularDualPlural
Firstkuṇḍai kuṇḍāvahai kuṇḍāmahai
Secondkuṇḍasva kuṇḍethām kuṇḍadhvam
Thirdkuṇḍatām kuṇḍetām kuṇḍantām


PassiveSingularDualPlural
Firstkuṇḍyai kuṇḍyāvahai kuṇḍyāmahai
Secondkuṇḍyasva kuṇḍyethām kuṇḍyadhvam
Thirdkuṇḍyatām kuṇḍyetām kuṇḍyantām


Future

ActiveSingularDualPlural
Firstkuṇḍiṣyāmi kuṇḍiṣyāvaḥ kuṇḍiṣyāmaḥ
Secondkuṇḍiṣyasi kuṇḍiṣyathaḥ kuṇḍiṣyatha
Thirdkuṇḍiṣyati kuṇḍiṣyataḥ kuṇḍiṣyanti


MiddleSingularDualPlural
Firstkuṇḍiṣye kuṇḍiṣyāvahe kuṇḍiṣyāmahe
Secondkuṇḍiṣyase kuṇḍiṣyethe kuṇḍiṣyadhve
Thirdkuṇḍiṣyate kuṇḍiṣyete kuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇḍitāsmi kuṇḍitāsvaḥ kuṇḍitāsmaḥ
Secondkuṇḍitāsi kuṇḍitāsthaḥ kuṇḍitāstha
Thirdkuṇḍitā kuṇḍitārau kuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuṇḍa cukuṇḍiva cukuṇḍima
Secondcukuṇḍitha cukuṇḍathuḥ cukuṇḍa
Thirdcukuṇḍa cukuṇḍatuḥ cukuṇḍuḥ


MiddleSingularDualPlural
Firstcukuṇḍe cukuṇḍivahe cukuṇḍimahe
Secondcukuṇḍiṣe cukuṇḍāthe cukuṇḍidhve
Thirdcukuṇḍe cukuṇḍāte cukuṇḍire


Benedictive

ActiveSingularDualPlural
Firstkuṇḍyāsam kuṇḍyāsva kuṇḍyāsma
Secondkuṇḍyāḥ kuṇḍyāstam kuṇḍyāsta
Thirdkuṇḍyāt kuṇḍyāstām kuṇḍyāsuḥ

Participles

Past Passive Participle
kuṇḍita m. n. kuṇḍitā f.

Past Active Participle
kuṇḍitavat m. n. kuṇḍitavatī f.

Present Active Participle
kuṇḍat m. n. kuṇḍantī f.

Present Middle Participle
kuṇḍamāna m. n. kuṇḍamānā f.

Present Passive Participle
kuṇḍyamāna m. n. kuṇḍyamānā f.

Future Active Participle
kuṇḍiṣyat m. n. kuṇḍiṣyantī f.

Future Middle Participle
kuṇḍiṣyamāṇa m. n. kuṇḍiṣyamāṇā f.

Future Passive Participle
kuṇḍitavya m. n. kuṇḍitavyā f.

Future Passive Participle
kuṇḍya m. n. kuṇḍyā f.

Future Passive Participle
kuṇḍanīya m. n. kuṇḍanīyā f.

Perfect Active Participle
cukuṇḍvas m. n. cukuṇḍuṣī f.

Perfect Middle Participle
cukuṇḍāna m. n. cukuṇḍānā f.

Indeclinable forms

Infinitive
kuṇḍitum

Absolutive
kuṇḍitvā

Absolutive
-kuṇḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuṇḍayāmi kuṇḍayāvaḥ kuṇḍayāmaḥ
Secondkuṇḍayasi kuṇḍayathaḥ kuṇḍayatha
Thirdkuṇḍayati kuṇḍayataḥ kuṇḍayanti


MiddleSingularDualPlural
Firstkuṇḍaye kuṇḍayāvahe kuṇḍayāmahe
Secondkuṇḍayase kuṇḍayethe kuṇḍayadhve
Thirdkuṇḍayate kuṇḍayete kuṇḍayante


PassiveSingularDualPlural
Firstkuṇḍye kuṇḍyāvahe kuṇḍyāmahe
Secondkuṇḍyase kuṇḍyethe kuṇḍyadhve
Thirdkuṇḍyate kuṇḍyete kuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakuṇḍayam akuṇḍayāva akuṇḍayāma
Secondakuṇḍayaḥ akuṇḍayatam akuṇḍayata
Thirdakuṇḍayat akuṇḍayatām akuṇḍayan


MiddleSingularDualPlural
Firstakuṇḍaye akuṇḍayāvahi akuṇḍayāmahi
Secondakuṇḍayathāḥ akuṇḍayethām akuṇḍayadhvam
Thirdakuṇḍayata akuṇḍayetām akuṇḍayanta


PassiveSingularDualPlural
Firstakuṇḍye akuṇḍyāvahi akuṇḍyāmahi
Secondakuṇḍyathāḥ akuṇḍyethām akuṇḍyadhvam
Thirdakuṇḍyata akuṇḍyetām akuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkuṇḍayeyam kuṇḍayeva kuṇḍayema
Secondkuṇḍayeḥ kuṇḍayetam kuṇḍayeta
Thirdkuṇḍayet kuṇḍayetām kuṇḍayeyuḥ


MiddleSingularDualPlural
Firstkuṇḍayeya kuṇḍayevahi kuṇḍayemahi
Secondkuṇḍayethāḥ kuṇḍayeyāthām kuṇḍayedhvam
Thirdkuṇḍayeta kuṇḍayeyātām kuṇḍayeran


PassiveSingularDualPlural
Firstkuṇḍyeya kuṇḍyevahi kuṇḍyemahi
Secondkuṇḍyethāḥ kuṇḍyeyāthām kuṇḍyedhvam
Thirdkuṇḍyeta kuṇḍyeyātām kuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkuṇḍayāni kuṇḍayāva kuṇḍayāma
Secondkuṇḍaya kuṇḍayatam kuṇḍayata
Thirdkuṇḍayatu kuṇḍayatām kuṇḍayantu


MiddleSingularDualPlural
Firstkuṇḍayai kuṇḍayāvahai kuṇḍayāmahai
Secondkuṇḍayasva kuṇḍayethām kuṇḍayadhvam
Thirdkuṇḍayatām kuṇḍayetām kuṇḍayantām


PassiveSingularDualPlural
Firstkuṇḍyai kuṇḍyāvahai kuṇḍyāmahai
Secondkuṇḍyasva kuṇḍyethām kuṇḍyadhvam
Thirdkuṇḍyatām kuṇḍyetām kuṇḍyantām


Future

ActiveSingularDualPlural
Firstkuṇḍayiṣyāmi kuṇḍayiṣyāvaḥ kuṇḍayiṣyāmaḥ
Secondkuṇḍayiṣyasi kuṇḍayiṣyathaḥ kuṇḍayiṣyatha
Thirdkuṇḍayiṣyati kuṇḍayiṣyataḥ kuṇḍayiṣyanti


MiddleSingularDualPlural
Firstkuṇḍayiṣye kuṇḍayiṣyāvahe kuṇḍayiṣyāmahe
Secondkuṇḍayiṣyase kuṇḍayiṣyethe kuṇḍayiṣyadhve
Thirdkuṇḍayiṣyate kuṇḍayiṣyete kuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇḍayitāsmi kuṇḍayitāsvaḥ kuṇḍayitāsmaḥ
Secondkuṇḍayitāsi kuṇḍayitāsthaḥ kuṇḍayitāstha
Thirdkuṇḍayitā kuṇḍayitārau kuṇḍayitāraḥ

Participles

Past Passive Participle
kuṇḍita m. n. kuṇḍitā f.

Past Active Participle
kuṇḍitavat m. n. kuṇḍitavatī f.

Present Active Participle
kuṇḍayat m. n. kuṇḍayantī f.

Present Middle Participle
kuṇḍayamāna m. n. kuṇḍayamānā f.

Present Passive Participle
kuṇḍyamāna m. n. kuṇḍyamānā f.

Future Active Participle
kuṇḍayiṣyat m. n. kuṇḍayiṣyantī f.

Future Middle Participle
kuṇḍayiṣyamāṇa m. n. kuṇḍayiṣyamāṇā f.

Future Passive Participle
kuṇḍya m. n. kuṇḍyā f.

Future Passive Participle
kuṇḍanīya m. n. kuṇḍanīyā f.

Future Passive Participle
kuṇḍayitavya m. n. kuṇḍayitavyā f.

Indeclinable forms

Infinitive
kuṇḍayitum

Absolutive
kuṇḍayitvā

Absolutive
-kuṇḍya

Periphrastic Perfect
kuṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria