Declension table of ?kuṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativekuṇḍitavatī kuṇḍitavatyau kuṇḍitavatyaḥ
Vocativekuṇḍitavati kuṇḍitavatyau kuṇḍitavatyaḥ
Accusativekuṇḍitavatīm kuṇḍitavatyau kuṇḍitavatīḥ
Instrumentalkuṇḍitavatyā kuṇḍitavatībhyām kuṇḍitavatībhiḥ
Dativekuṇḍitavatyai kuṇḍitavatībhyām kuṇḍitavatībhyaḥ
Ablativekuṇḍitavatyāḥ kuṇḍitavatībhyām kuṇḍitavatībhyaḥ
Genitivekuṇḍitavatyāḥ kuṇḍitavatyoḥ kuṇḍitavatīnām
Locativekuṇḍitavatyām kuṇḍitavatyoḥ kuṇḍitavatīṣu

Compound kuṇḍitavati - kuṇḍitavatī -

Adverb -kuṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria