Declension table of ?kuṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativekuṇḍitavyā kuṇḍitavye kuṇḍitavyāḥ
Vocativekuṇḍitavye kuṇḍitavye kuṇḍitavyāḥ
Accusativekuṇḍitavyām kuṇḍitavye kuṇḍitavyāḥ
Instrumentalkuṇḍitavyayā kuṇḍitavyābhyām kuṇḍitavyābhiḥ
Dativekuṇḍitavyāyai kuṇḍitavyābhyām kuṇḍitavyābhyaḥ
Ablativekuṇḍitavyāyāḥ kuṇḍitavyābhyām kuṇḍitavyābhyaḥ
Genitivekuṇḍitavyāyāḥ kuṇḍitavyayoḥ kuṇḍitavyānām
Locativekuṇḍitavyāyām kuṇḍitavyayoḥ kuṇḍitavyāsu

Adverb -kuṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria