Declension table of ?kuṇḍanīya

Deva

MasculineSingularDualPlural
Nominativekuṇḍanīyaḥ kuṇḍanīyau kuṇḍanīyāḥ
Vocativekuṇḍanīya kuṇḍanīyau kuṇḍanīyāḥ
Accusativekuṇḍanīyam kuṇḍanīyau kuṇḍanīyān
Instrumentalkuṇḍanīyena kuṇḍanīyābhyām kuṇḍanīyaiḥ kuṇḍanīyebhiḥ
Dativekuṇḍanīyāya kuṇḍanīyābhyām kuṇḍanīyebhyaḥ
Ablativekuṇḍanīyāt kuṇḍanīyābhyām kuṇḍanīyebhyaḥ
Genitivekuṇḍanīyasya kuṇḍanīyayoḥ kuṇḍanīyānām
Locativekuṇḍanīye kuṇḍanīyayoḥ kuṇḍanīyeṣu

Compound kuṇḍanīya -

Adverb -kuṇḍanīyam -kuṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria