Declension table of ?kuṇḍita

Deva

MasculineSingularDualPlural
Nominativekuṇḍitaḥ kuṇḍitau kuṇḍitāḥ
Vocativekuṇḍita kuṇḍitau kuṇḍitāḥ
Accusativekuṇḍitam kuṇḍitau kuṇḍitān
Instrumentalkuṇḍitena kuṇḍitābhyām kuṇḍitaiḥ kuṇḍitebhiḥ
Dativekuṇḍitāya kuṇḍitābhyām kuṇḍitebhyaḥ
Ablativekuṇḍitāt kuṇḍitābhyām kuṇḍitebhyaḥ
Genitivekuṇḍitasya kuṇḍitayoḥ kuṇḍitānām
Locativekuṇḍite kuṇḍitayoḥ kuṇḍiteṣu

Compound kuṇḍita -

Adverb -kuṇḍitam -kuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria