Declension table of ?kuṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṇḍayiṣyamāṇā kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāḥ
Vocativekuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāḥ
Accusativekuṇḍayiṣyamāṇām kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāḥ
Instrumentalkuṇḍayiṣyamāṇayā kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇābhiḥ
Dativekuṇḍayiṣyamāṇāyai kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇābhyaḥ
Ablativekuṇḍayiṣyamāṇāyāḥ kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇābhyaḥ
Genitivekuṇḍayiṣyamāṇāyāḥ kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇānām
Locativekuṇḍayiṣyamāṇāyām kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇāsu

Adverb -kuṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria