Declension table of ?kuṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativekuṇḍayamānaḥ kuṇḍayamānau kuṇḍayamānāḥ
Vocativekuṇḍayamāna kuṇḍayamānau kuṇḍayamānāḥ
Accusativekuṇḍayamānam kuṇḍayamānau kuṇḍayamānān
Instrumentalkuṇḍayamānena kuṇḍayamānābhyām kuṇḍayamānaiḥ kuṇḍayamānebhiḥ
Dativekuṇḍayamānāya kuṇḍayamānābhyām kuṇḍayamānebhyaḥ
Ablativekuṇḍayamānāt kuṇḍayamānābhyām kuṇḍayamānebhyaḥ
Genitivekuṇḍayamānasya kuṇḍayamānayoḥ kuṇḍayamānānām
Locativekuṇḍayamāne kuṇḍayamānayoḥ kuṇḍayamāneṣu

Compound kuṇḍayamāna -

Adverb -kuṇḍayamānam -kuṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria