Conjugation tables of ?kuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṇāmi kuṇāvaḥ kuṇāmaḥ
Secondkuṇasi kuṇathaḥ kuṇatha
Thirdkuṇati kuṇataḥ kuṇanti


MiddleSingularDualPlural
Firstkuṇe kuṇāvahe kuṇāmahe
Secondkuṇase kuṇethe kuṇadhve
Thirdkuṇate kuṇete kuṇante


PassiveSingularDualPlural
Firstkuṇye kuṇyāvahe kuṇyāmahe
Secondkuṇyase kuṇyethe kuṇyadhve
Thirdkuṇyate kuṇyete kuṇyante


Imperfect

ActiveSingularDualPlural
Firstakuṇam akuṇāva akuṇāma
Secondakuṇaḥ akuṇatam akuṇata
Thirdakuṇat akuṇatām akuṇan


MiddleSingularDualPlural
Firstakuṇe akuṇāvahi akuṇāmahi
Secondakuṇathāḥ akuṇethām akuṇadhvam
Thirdakuṇata akuṇetām akuṇanta


PassiveSingularDualPlural
Firstakuṇye akuṇyāvahi akuṇyāmahi
Secondakuṇyathāḥ akuṇyethām akuṇyadhvam
Thirdakuṇyata akuṇyetām akuṇyanta


Optative

ActiveSingularDualPlural
Firstkuṇeyam kuṇeva kuṇema
Secondkuṇeḥ kuṇetam kuṇeta
Thirdkuṇet kuṇetām kuṇeyuḥ


MiddleSingularDualPlural
Firstkuṇeya kuṇevahi kuṇemahi
Secondkuṇethāḥ kuṇeyāthām kuṇedhvam
Thirdkuṇeta kuṇeyātām kuṇeran


PassiveSingularDualPlural
Firstkuṇyeya kuṇyevahi kuṇyemahi
Secondkuṇyethāḥ kuṇyeyāthām kuṇyedhvam
Thirdkuṇyeta kuṇyeyātām kuṇyeran


Imperative

ActiveSingularDualPlural
Firstkuṇāni kuṇāva kuṇāma
Secondkuṇa kuṇatam kuṇata
Thirdkuṇatu kuṇatām kuṇantu


MiddleSingularDualPlural
Firstkuṇai kuṇāvahai kuṇāmahai
Secondkuṇasva kuṇethām kuṇadhvam
Thirdkuṇatām kuṇetām kuṇantām


PassiveSingularDualPlural
Firstkuṇyai kuṇyāvahai kuṇyāmahai
Secondkuṇyasva kuṇyethām kuṇyadhvam
Thirdkuṇyatām kuṇyetām kuṇyantām


Future

ActiveSingularDualPlural
Firstkoṇiṣyāmi koṇiṣyāvaḥ koṇiṣyāmaḥ
Secondkoṇiṣyasi koṇiṣyathaḥ koṇiṣyatha
Thirdkoṇiṣyati koṇiṣyataḥ koṇiṣyanti


MiddleSingularDualPlural
Firstkoṇiṣye koṇiṣyāvahe koṇiṣyāmahe
Secondkoṇiṣyase koṇiṣyethe koṇiṣyadhve
Thirdkoṇiṣyate koṇiṣyete koṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoṇitāsmi koṇitāsvaḥ koṇitāsmaḥ
Secondkoṇitāsi koṇitāsthaḥ koṇitāstha
Thirdkoṇitā koṇitārau koṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoṇa cukuṇiva cukuṇima
Secondcukoṇitha cukuṇathuḥ cukuṇa
Thirdcukoṇa cukuṇatuḥ cukuṇuḥ


MiddleSingularDualPlural
Firstcukuṇe cukuṇivahe cukuṇimahe
Secondcukuṇiṣe cukuṇāthe cukuṇidhve
Thirdcukuṇe cukuṇāte cukuṇire


Benedictive

ActiveSingularDualPlural
Firstkuṇyāsam kuṇyāsva kuṇyāsma
Secondkuṇyāḥ kuṇyāstam kuṇyāsta
Thirdkuṇyāt kuṇyāstām kuṇyāsuḥ

Participles

Past Passive Participle
kuṇta m. n. kuṇtā f.

Past Active Participle
kuṇtavat m. n. kuṇtavatī f.

Present Active Participle
kuṇat m. n. kuṇantī f.

Present Middle Participle
kuṇamāna m. n. kuṇamānā f.

Present Passive Participle
kuṇyamāna m. n. kuṇyamānā f.

Future Active Participle
koṇiṣyat m. n. koṇiṣyantī f.

Future Middle Participle
koṇiṣyamāṇa m. n. koṇiṣyamāṇā f.

Future Passive Participle
koṇitavya m. n. koṇitavyā f.

Future Passive Participle
koṇya m. n. koṇyā f.

Future Passive Participle
koṇanīya m. n. koṇanīyā f.

Perfect Active Participle
cukuṇvas m. n. cukuṇuṣī f.

Perfect Middle Participle
cukuṇāna m. n. cukuṇānā f.

Indeclinable forms

Infinitive
koṇitum

Absolutive
kuṇtvā

Absolutive
-kuṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria