तिङन्तावली ?कुण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुणति कुणतः कुणन्ति
मध्यमकुणसि कुणथः कुणथ
उत्तमकुणामि कुणावः कुणामः


आत्मनेपदेएकद्विबहु
प्रथमकुणते कुणेते कुणन्ते
मध्यमकुणसे कुणेथे कुणध्वे
उत्तमकुणे कुणावहे कुणामहे


कर्मणिएकद्विबहु
प्रथमकुण्यते कुण्येते कुण्यन्ते
मध्यमकुण्यसे कुण्येथे कुण्यध्वे
उत्तमकुण्ये कुण्यावहे कुण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुणत् अकुणताम् अकुणन्
मध्यमअकुणः अकुणतम् अकुणत
उत्तमअकुणम् अकुणाव अकुणाम


आत्मनेपदेएकद्विबहु
प्रथमअकुणत अकुणेताम् अकुणन्त
मध्यमअकुणथाः अकुणेथाम् अकुणध्वम्
उत्तमअकुणे अकुणावहि अकुणामहि


कर्मणिएकद्विबहु
प्रथमअकुण्यत अकुण्येताम् अकुण्यन्त
मध्यमअकुण्यथाः अकुण्येथाम् अकुण्यध्वम्
उत्तमअकुण्ये अकुण्यावहि अकुण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुणेत् कुणेताम् कुणेयुः
मध्यमकुणेः कुणेतम् कुणेत
उत्तमकुणेयम् कुणेव कुणेम


आत्मनेपदेएकद्विबहु
प्रथमकुणेत कुणेयाताम् कुणेरन्
मध्यमकुणेथाः कुणेयाथाम् कुणेध्वम्
उत्तमकुणेय कुणेवहि कुणेमहि


कर्मणिएकद्विबहु
प्रथमकुण्येत कुण्येयाताम् कुण्येरन्
मध्यमकुण्येथाः कुण्येयाथाम् कुण्येध्वम्
उत्तमकुण्येय कुण्येवहि कुण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुणतु कुणताम् कुणन्तु
मध्यमकुण कुणतम् कुणत
उत्तमकुणानि कुणाव कुणाम


आत्मनेपदेएकद्विबहु
प्रथमकुणताम् कुणेताम् कुणन्ताम्
मध्यमकुणस्व कुणेथाम् कुणध्वम्
उत्तमकुणै कुणावहै कुणामहै


कर्मणिएकद्विबहु
प्रथमकुण्यताम् कुण्येताम् कुण्यन्ताम्
मध्यमकुण्यस्व कुण्येथाम् कुण्यध्वम्
उत्तमकुण्यै कुण्यावहै कुण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोणिष्यति कोणिष्यतः कोणिष्यन्ति
मध्यमकोणिष्यसि कोणिष्यथः कोणिष्यथ
उत्तमकोणिष्यामि कोणिष्यावः कोणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोणिष्यते कोणिष्येते कोणिष्यन्ते
मध्यमकोणिष्यसे कोणिष्येथे कोणिष्यध्वे
उत्तमकोणिष्ये कोणिष्यावहे कोणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोणिता कोणितारौ कोणितारः
मध्यमकोणितासि कोणितास्थः कोणितास्थ
उत्तमकोणितास्मि कोणितास्वः कोणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोण चुकुणतुः चुकुणुः
मध्यमचुकोणिथ चुकुणथुः चुकुण
उत्तमचुकोण चुकुणिव चुकुणिम


आत्मनेपदेएकद्विबहु
प्रथमचुकुणे चुकुणाते चुकुणिरे
मध्यमचुकुणिषे चुकुणाथे चुकुणिध्वे
उत्तमचुकुणे चुकुणिवहे चुकुणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुण्यात् कुण्यास्ताम् कुण्यासुः
मध्यमकुण्याः कुण्यास्तम् कुण्यास्त
उत्तमकुण्यासम् कुण्यास्व कुण्यास्म

कृदन्त

क्त
कुण्त m. n. कुण्ता f.

क्तवतु
कुण्तवत् m. n. कुण्तवती f.

शतृ
कुणत् m. n. कुणन्ती f.

शानच्
कुणमान m. n. कुणमाना f.

शानच् कर्मणि
कुण्यमान m. n. कुण्यमाना f.

लुडादेश पर
कोणिष्यत् m. n. कोणिष्यन्ती f.

लुडादेश आत्म
कोणिष्यमाण m. n. कोणिष्यमाणा f.

तव्य
कोणितव्य m. n. कोणितव्या f.

यत्
कोण्य m. n. कोण्या f.

अनीयर्
कोणनीय m. n. कोणनीया f.

लिडादेश पर
चुकुण्वस् m. n. चुकुणुषी f.

लिडादेश आत्म
चुकुणान m. n. चुकुणाना f.

अव्यय

तुमुन्
कोणितुम्

क्त्वा
कुण्त्वा

ल्यप्
॰कुण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria