Declension table of ?koṇiṣyat

Deva

MasculineSingularDualPlural
Nominativekoṇiṣyan koṇiṣyantau koṇiṣyantaḥ
Vocativekoṇiṣyan koṇiṣyantau koṇiṣyantaḥ
Accusativekoṇiṣyantam koṇiṣyantau koṇiṣyataḥ
Instrumentalkoṇiṣyatā koṇiṣyadbhyām koṇiṣyadbhiḥ
Dativekoṇiṣyate koṇiṣyadbhyām koṇiṣyadbhyaḥ
Ablativekoṇiṣyataḥ koṇiṣyadbhyām koṇiṣyadbhyaḥ
Genitivekoṇiṣyataḥ koṇiṣyatoḥ koṇiṣyatām
Locativekoṇiṣyati koṇiṣyatoḥ koṇiṣyatsu

Compound koṇiṣyat -

Adverb -koṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria