Declension table of ?kuṇyamāna

Deva

NeuterSingularDualPlural
Nominativekuṇyamānam kuṇyamāne kuṇyamānāni
Vocativekuṇyamāna kuṇyamāne kuṇyamānāni
Accusativekuṇyamānam kuṇyamāne kuṇyamānāni
Instrumentalkuṇyamānena kuṇyamānābhyām kuṇyamānaiḥ
Dativekuṇyamānāya kuṇyamānābhyām kuṇyamānebhyaḥ
Ablativekuṇyamānāt kuṇyamānābhyām kuṇyamānebhyaḥ
Genitivekuṇyamānasya kuṇyamānayoḥ kuṇyamānānām
Locativekuṇyamāne kuṇyamānayoḥ kuṇyamāneṣu

Compound kuṇyamāna -

Adverb -kuṇyamānam -kuṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria