Declension table of ?koṇitavyā

Deva

FeminineSingularDualPlural
Nominativekoṇitavyā koṇitavye koṇitavyāḥ
Vocativekoṇitavye koṇitavye koṇitavyāḥ
Accusativekoṇitavyām koṇitavye koṇitavyāḥ
Instrumentalkoṇitavyayā koṇitavyābhyām koṇitavyābhiḥ
Dativekoṇitavyāyai koṇitavyābhyām koṇitavyābhyaḥ
Ablativekoṇitavyāyāḥ koṇitavyābhyām koṇitavyābhyaḥ
Genitivekoṇitavyāyāḥ koṇitavyayoḥ koṇitavyānām
Locativekoṇitavyāyām koṇitavyayoḥ koṇitavyāsu

Adverb -koṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria