Declension table of ?kuṇantī

Deva

FeminineSingularDualPlural
Nominativekuṇantī kuṇantyau kuṇantyaḥ
Vocativekuṇanti kuṇantyau kuṇantyaḥ
Accusativekuṇantīm kuṇantyau kuṇantīḥ
Instrumentalkuṇantyā kuṇantībhyām kuṇantībhiḥ
Dativekuṇantyai kuṇantībhyām kuṇantībhyaḥ
Ablativekuṇantyāḥ kuṇantībhyām kuṇantībhyaḥ
Genitivekuṇantyāḥ kuṇantyoḥ kuṇantīnām
Locativekuṇantyām kuṇantyoḥ kuṇantīṣu

Compound kuṇanti - kuṇantī -

Adverb -kuṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria