Declension table of ?koṇiṣyat

Deva

NeuterSingularDualPlural
Nominativekoṇiṣyat koṇiṣyantī koṇiṣyatī koṇiṣyanti
Vocativekoṇiṣyat koṇiṣyantī koṇiṣyatī koṇiṣyanti
Accusativekoṇiṣyat koṇiṣyantī koṇiṣyatī koṇiṣyanti
Instrumentalkoṇiṣyatā koṇiṣyadbhyām koṇiṣyadbhiḥ
Dativekoṇiṣyate koṇiṣyadbhyām koṇiṣyadbhyaḥ
Ablativekoṇiṣyataḥ koṇiṣyadbhyām koṇiṣyadbhyaḥ
Genitivekoṇiṣyataḥ koṇiṣyatoḥ koṇiṣyatām
Locativekoṇiṣyati koṇiṣyatoḥ koṇiṣyatsu

Adverb -koṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria