Declension table of ?koṇanīya

Deva

MasculineSingularDualPlural
Nominativekoṇanīyaḥ koṇanīyau koṇanīyāḥ
Vocativekoṇanīya koṇanīyau koṇanīyāḥ
Accusativekoṇanīyam koṇanīyau koṇanīyān
Instrumentalkoṇanīyena koṇanīyābhyām koṇanīyaiḥ koṇanīyebhiḥ
Dativekoṇanīyāya koṇanīyābhyām koṇanīyebhyaḥ
Ablativekoṇanīyāt koṇanīyābhyām koṇanīyebhyaḥ
Genitivekoṇanīyasya koṇanīyayoḥ koṇanīyānām
Locativekoṇanīye koṇanīyayoḥ koṇanīyeṣu

Compound koṇanīya -

Adverb -koṇanīyam -koṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria