Conjugation tables of ?kuṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṃsayāmi kuṃsayāvaḥ kuṃsayāmaḥ
Secondkuṃsayasi kuṃsayathaḥ kuṃsayatha
Thirdkuṃsayati kuṃsayataḥ kuṃsayanti


MiddleSingularDualPlural
Firstkuṃsaye kuṃsayāvahe kuṃsayāmahe
Secondkuṃsayase kuṃsayethe kuṃsayadhve
Thirdkuṃsayate kuṃsayete kuṃsayante


PassiveSingularDualPlural
Firstkuṃsye kuṃsyāvahe kuṃsyāmahe
Secondkuṃsyase kuṃsyethe kuṃsyadhve
Thirdkuṃsyate kuṃsyete kuṃsyante


Imperfect

ActiveSingularDualPlural
Firstakuṃsayam akuṃsayāva akuṃsayāma
Secondakuṃsayaḥ akuṃsayatam akuṃsayata
Thirdakuṃsayat akuṃsayatām akuṃsayan


MiddleSingularDualPlural
Firstakuṃsaye akuṃsayāvahi akuṃsayāmahi
Secondakuṃsayathāḥ akuṃsayethām akuṃsayadhvam
Thirdakuṃsayata akuṃsayetām akuṃsayanta


PassiveSingularDualPlural
Firstakuṃsye akuṃsyāvahi akuṃsyāmahi
Secondakuṃsyathāḥ akuṃsyethām akuṃsyadhvam
Thirdakuṃsyata akuṃsyetām akuṃsyanta


Optative

ActiveSingularDualPlural
Firstkuṃsayeyam kuṃsayeva kuṃsayema
Secondkuṃsayeḥ kuṃsayetam kuṃsayeta
Thirdkuṃsayet kuṃsayetām kuṃsayeyuḥ


MiddleSingularDualPlural
Firstkuṃsayeya kuṃsayevahi kuṃsayemahi
Secondkuṃsayethāḥ kuṃsayeyāthām kuṃsayedhvam
Thirdkuṃsayeta kuṃsayeyātām kuṃsayeran


PassiveSingularDualPlural
Firstkuṃsyeya kuṃsyevahi kuṃsyemahi
Secondkuṃsyethāḥ kuṃsyeyāthām kuṃsyedhvam
Thirdkuṃsyeta kuṃsyeyātām kuṃsyeran


Imperative

ActiveSingularDualPlural
Firstkuṃsayāni kuṃsayāva kuṃsayāma
Secondkuṃsaya kuṃsayatam kuṃsayata
Thirdkuṃsayatu kuṃsayatām kuṃsayantu


MiddleSingularDualPlural
Firstkuṃsayai kuṃsayāvahai kuṃsayāmahai
Secondkuṃsayasva kuṃsayethām kuṃsayadhvam
Thirdkuṃsayatām kuṃsayetām kuṃsayantām


PassiveSingularDualPlural
Firstkuṃsyai kuṃsyāvahai kuṃsyāmahai
Secondkuṃsyasva kuṃsyethām kuṃsyadhvam
Thirdkuṃsyatām kuṃsyetām kuṃsyantām


Future

ActiveSingularDualPlural
Firstkuṃsayiṣyāmi kuṃsayiṣyāvaḥ kuṃsayiṣyāmaḥ
Secondkuṃsayiṣyasi kuṃsayiṣyathaḥ kuṃsayiṣyatha
Thirdkuṃsayiṣyati kuṃsayiṣyataḥ kuṃsayiṣyanti


MiddleSingularDualPlural
Firstkuṃsayiṣye kuṃsayiṣyāvahe kuṃsayiṣyāmahe
Secondkuṃsayiṣyase kuṃsayiṣyethe kuṃsayiṣyadhve
Thirdkuṃsayiṣyate kuṃsayiṣyete kuṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṃsayitāsmi kuṃsayitāsvaḥ kuṃsayitāsmaḥ
Secondkuṃsayitāsi kuṃsayitāsthaḥ kuṃsayitāstha
Thirdkuṃsayitā kuṃsayitārau kuṃsayitāraḥ

Participles

Past Passive Participle
kuṃsita m. n. kuṃsitā f.

Past Active Participle
kuṃsitavat m. n. kuṃsitavatī f.

Present Active Participle
kuṃsayat m. n. kuṃsayantī f.

Present Middle Participle
kuṃsayamāna m. n. kuṃsayamānā f.

Present Passive Participle
kuṃsyamāna m. n. kuṃsyamānā f.

Future Active Participle
kuṃsayiṣyat m. n. kuṃsayiṣyantī f.

Future Middle Participle
kuṃsayiṣyamāṇa m. n. kuṃsayiṣyamāṇā f.

Future Passive Participle
kuṃsayitavya m. n. kuṃsayitavyā f.

Future Passive Participle
kuṃṣya m. n. kuṃṣyā f.

Future Passive Participle
kuṃsanīya m. n. kuṃsanīyā f.

Indeclinable forms

Infinitive
kuṃsayitum

Absolutive
kuṃsayitvā

Absolutive
-kuṃṣya

Periphrastic Perfect
kuṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria