Declension table of ?kuṃsayitavya

Deva

NeuterSingularDualPlural
Nominativekuṃsayitavyam kuṃsayitavye kuṃsayitavyāni
Vocativekuṃsayitavya kuṃsayitavye kuṃsayitavyāni
Accusativekuṃsayitavyam kuṃsayitavye kuṃsayitavyāni
Instrumentalkuṃsayitavyena kuṃsayitavyābhyām kuṃsayitavyaiḥ
Dativekuṃsayitavyāya kuṃsayitavyābhyām kuṃsayitavyebhyaḥ
Ablativekuṃsayitavyāt kuṃsayitavyābhyām kuṃsayitavyebhyaḥ
Genitivekuṃsayitavyasya kuṃsayitavyayoḥ kuṃsayitavyānām
Locativekuṃsayitavye kuṃsayitavyayoḥ kuṃsayitavyeṣu

Compound kuṃsayitavya -

Adverb -kuṃsayitavyam -kuṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria