Declension table of ?kuṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuṃsayiṣyamāṇam kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāni
Vocativekuṃsayiṣyamāṇa kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāni
Accusativekuṃsayiṣyamāṇam kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāni
Instrumentalkuṃsayiṣyamāṇena kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇaiḥ
Dativekuṃsayiṣyamāṇāya kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇebhyaḥ
Ablativekuṃsayiṣyamāṇāt kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇebhyaḥ
Genitivekuṃsayiṣyamāṇasya kuṃsayiṣyamāṇayoḥ kuṃsayiṣyamāṇānām
Locativekuṃsayiṣyamāṇe kuṃsayiṣyamāṇayoḥ kuṃsayiṣyamāṇeṣu

Compound kuṃsayiṣyamāṇa -

Adverb -kuṃsayiṣyamāṇam -kuṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria