Declension table of ?kuṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativekuṃsayitavyā kuṃsayitavye kuṃsayitavyāḥ
Vocativekuṃsayitavye kuṃsayitavye kuṃsayitavyāḥ
Accusativekuṃsayitavyām kuṃsayitavye kuṃsayitavyāḥ
Instrumentalkuṃsayitavyayā kuṃsayitavyābhyām kuṃsayitavyābhiḥ
Dativekuṃsayitavyāyai kuṃsayitavyābhyām kuṃsayitavyābhyaḥ
Ablativekuṃsayitavyāyāḥ kuṃsayitavyābhyām kuṃsayitavyābhyaḥ
Genitivekuṃsayitavyāyāḥ kuṃsayitavyayoḥ kuṃsayitavyānām
Locativekuṃsayitavyāyām kuṃsayitavyayoḥ kuṃsayitavyāsu

Adverb -kuṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria