Declension table of ?kuṃsita

Deva

MasculineSingularDualPlural
Nominativekuṃsitaḥ kuṃsitau kuṃsitāḥ
Vocativekuṃsita kuṃsitau kuṃsitāḥ
Accusativekuṃsitam kuṃsitau kuṃsitān
Instrumentalkuṃsitena kuṃsitābhyām kuṃsitaiḥ kuṃsitebhiḥ
Dativekuṃsitāya kuṃsitābhyām kuṃsitebhyaḥ
Ablativekuṃsitāt kuṃsitābhyām kuṃsitebhyaḥ
Genitivekuṃsitasya kuṃsitayoḥ kuṃsitānām
Locativekuṃsite kuṃsitayoḥ kuṃsiteṣu

Compound kuṃsita -

Adverb -kuṃsitam -kuṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria