Declension table of ?kuṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṃsayiṣyantī kuṃsayiṣyantyau kuṃsayiṣyantyaḥ
Vocativekuṃsayiṣyanti kuṃsayiṣyantyau kuṃsayiṣyantyaḥ
Accusativekuṃsayiṣyantīm kuṃsayiṣyantyau kuṃsayiṣyantīḥ
Instrumentalkuṃsayiṣyantyā kuṃsayiṣyantībhyām kuṃsayiṣyantībhiḥ
Dativekuṃsayiṣyantyai kuṃsayiṣyantībhyām kuṃsayiṣyantībhyaḥ
Ablativekuṃsayiṣyantyāḥ kuṃsayiṣyantībhyām kuṃsayiṣyantībhyaḥ
Genitivekuṃsayiṣyantyāḥ kuṃsayiṣyantyoḥ kuṃsayiṣyantīnām
Locativekuṃsayiṣyantyām kuṃsayiṣyantyoḥ kuṃsayiṣyantīṣu

Compound kuṃsayiṣyanti - kuṃsayiṣyantī -

Adverb -kuṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria