Declension table of ?kuṃsayitavya

Deva

MasculineSingularDualPlural
Nominativekuṃsayitavyaḥ kuṃsayitavyau kuṃsayitavyāḥ
Vocativekuṃsayitavya kuṃsayitavyau kuṃsayitavyāḥ
Accusativekuṃsayitavyam kuṃsayitavyau kuṃsayitavyān
Instrumentalkuṃsayitavyena kuṃsayitavyābhyām kuṃsayitavyaiḥ kuṃsayitavyebhiḥ
Dativekuṃsayitavyāya kuṃsayitavyābhyām kuṃsayitavyebhyaḥ
Ablativekuṃsayitavyāt kuṃsayitavyābhyām kuṃsayitavyebhyaḥ
Genitivekuṃsayitavyasya kuṃsayitavyayoḥ kuṃsayitavyānām
Locativekuṃsayitavye kuṃsayitavyayoḥ kuṃsayitavyeṣu

Compound kuṃsayitavya -

Adverb -kuṃsayitavyam -kuṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria