Declension table of ?kuṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṃsayiṣyamāṇā kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāḥ
Vocativekuṃsayiṣyamāṇe kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāḥ
Accusativekuṃsayiṣyamāṇām kuṃsayiṣyamāṇe kuṃsayiṣyamāṇāḥ
Instrumentalkuṃsayiṣyamāṇayā kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇābhiḥ
Dativekuṃsayiṣyamāṇāyai kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇābhyaḥ
Ablativekuṃsayiṣyamāṇāyāḥ kuṃsayiṣyamāṇābhyām kuṃsayiṣyamāṇābhyaḥ
Genitivekuṃsayiṣyamāṇāyāḥ kuṃsayiṣyamāṇayoḥ kuṃsayiṣyamāṇānām
Locativekuṃsayiṣyamāṇāyām kuṃsayiṣyamāṇayoḥ kuṃsayiṣyamāṇāsu

Adverb -kuṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria