Conjugation tables of ?kuṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṃsāmi kuṃsāvaḥ kuṃsāmaḥ
Secondkuṃsasi kuṃsathaḥ kuṃsatha
Thirdkuṃsati kuṃsataḥ kuṃsanti


MiddleSingularDualPlural
Firstkuṃse kuṃsāvahe kuṃsāmahe
Secondkuṃsase kuṃsethe kuṃsadhve
Thirdkuṃsate kuṃsete kuṃsante


PassiveSingularDualPlural
Firstkuṃsye kuṃsyāvahe kuṃsyāmahe
Secondkuṃsyase kuṃsyethe kuṃsyadhve
Thirdkuṃsyate kuṃsyete kuṃsyante


Imperfect

ActiveSingularDualPlural
Firstakuṃsam akuṃsāva akuṃsāma
Secondakuṃsaḥ akuṃsatam akuṃsata
Thirdakuṃsat akuṃsatām akuṃsan


MiddleSingularDualPlural
Firstakuṃse akuṃsāvahi akuṃsāmahi
Secondakuṃsathāḥ akuṃsethām akuṃsadhvam
Thirdakuṃsata akuṃsetām akuṃsanta


PassiveSingularDualPlural
Firstakuṃsye akuṃsyāvahi akuṃsyāmahi
Secondakuṃsyathāḥ akuṃsyethām akuṃsyadhvam
Thirdakuṃsyata akuṃsyetām akuṃsyanta


Optative

ActiveSingularDualPlural
Firstkuṃseyam kuṃseva kuṃsema
Secondkuṃseḥ kuṃsetam kuṃseta
Thirdkuṃset kuṃsetām kuṃseyuḥ


MiddleSingularDualPlural
Firstkuṃseya kuṃsevahi kuṃsemahi
Secondkuṃsethāḥ kuṃseyāthām kuṃsedhvam
Thirdkuṃseta kuṃseyātām kuṃseran


PassiveSingularDualPlural
Firstkuṃsyeya kuṃsyevahi kuṃsyemahi
Secondkuṃsyethāḥ kuṃsyeyāthām kuṃsyedhvam
Thirdkuṃsyeta kuṃsyeyātām kuṃsyeran


Imperative

ActiveSingularDualPlural
Firstkuṃsāni kuṃsāva kuṃsāma
Secondkuṃsa kuṃsatam kuṃsata
Thirdkuṃsatu kuṃsatām kuṃsantu


MiddleSingularDualPlural
Firstkuṃsai kuṃsāvahai kuṃsāmahai
Secondkuṃsasva kuṃsethām kuṃsadhvam
Thirdkuṃsatām kuṃsetām kuṃsantām


PassiveSingularDualPlural
Firstkuṃsyai kuṃsyāvahai kuṃsyāmahai
Secondkuṃsyasva kuṃsyethām kuṃsyadhvam
Thirdkuṃsyatām kuṃsyetām kuṃsyantām


Future

ActiveSingularDualPlural
Firstkuṃsiṣyāmi kuṃsiṣyāvaḥ kuṃsiṣyāmaḥ
Secondkuṃsiṣyasi kuṃsiṣyathaḥ kuṃsiṣyatha
Thirdkuṃsiṣyati kuṃsiṣyataḥ kuṃsiṣyanti


MiddleSingularDualPlural
Firstkuṃsiṣye kuṃsiṣyāvahe kuṃsiṣyāmahe
Secondkuṃsiṣyase kuṃsiṣyethe kuṃsiṣyadhve
Thirdkuṃsiṣyate kuṃsiṣyete kuṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṃsitāsmi kuṃsitāsvaḥ kuṃsitāsmaḥ
Secondkuṃsitāsi kuṃsitāsthaḥ kuṃsitāstha
Thirdkuṃsitā kuṃsitārau kuṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuṃsa cukuṃsiva cukuṃsima
Secondcukuṃsitha cukuṃsathuḥ cukuṃsa
Thirdcukuṃsa cukuṃsatuḥ cukuṃsuḥ


MiddleSingularDualPlural
Firstcukuṃse cukuṃsivahe cukuṃsimahe
Secondcukuṃsiṣe cukuṃsāthe cukuṃsidhve
Thirdcukuṃse cukuṃsāte cukuṃsire


Benedictive

ActiveSingularDualPlural
Firstkuṃṣyāsam kuṃṣyāsva kuṃṣyāsma
Secondkuṃṣyāḥ kuṃṣyāstam kuṃṣyāsta
Thirdkuṃṣyāt kuṃṣyāstām kuṃṣyāsuḥ

Participles

Past Passive Participle
kuṃsita m. n. kuṃsitā f.

Past Active Participle
kuṃsitavat m. n. kuṃsitavatī f.

Present Active Participle
kuṃsat m. n. kuṃsantī f.

Present Middle Participle
kuṃsamāna m. n. kuṃsamānā f.

Present Passive Participle
kuṃsyamāna m. n. kuṃsyamānā f.

Future Active Participle
kuṃsiṣyat m. n. kuṃsiṣyantī f.

Future Middle Participle
kuṃsiṣyamāṇa m. n. kuṃsiṣyamāṇā f.

Future Passive Participle
kuṃsitavya m. n. kuṃsitavyā f.

Future Passive Participle
kuṃṣya m. n. kuṃṣyā f.

Future Passive Participle
kuṃsanīya m. n. kuṃsanīyā f.

Perfect Active Participle
cukuṃṣvas m. n. cukuṃsuṣī f.

Perfect Middle Participle
cukuṃsāna m. n. cukuṃsānā f.

Indeclinable forms

Infinitive
kuṃsitum

Absolutive
kuṃsitvā

Absolutive
-kuṃṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria