Declension table of ?cukuṃsuṣī

Deva

FeminineSingularDualPlural
Nominativecukuṃsuṣī cukuṃsuṣyau cukuṃsuṣyaḥ
Vocativecukuṃsuṣi cukuṃsuṣyau cukuṃsuṣyaḥ
Accusativecukuṃsuṣīm cukuṃsuṣyau cukuṃsuṣīḥ
Instrumentalcukuṃsuṣyā cukuṃsuṣībhyām cukuṃsuṣībhiḥ
Dativecukuṃsuṣyai cukuṃsuṣībhyām cukuṃsuṣībhyaḥ
Ablativecukuṃsuṣyāḥ cukuṃsuṣībhyām cukuṃsuṣībhyaḥ
Genitivecukuṃsuṣyāḥ cukuṃsuṣyoḥ cukuṃsuṣīṇām
Locativecukuṃsuṣyām cukuṃsuṣyoḥ cukuṃsuṣīṣu

Compound cukuṃsuṣi - cukuṃsuṣī -

Adverb -cukuṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria