Declension table of ?kuṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativekuṃsiṣyat kuṃsiṣyantī kuṃsiṣyatī kuṃsiṣyanti
Vocativekuṃsiṣyat kuṃsiṣyantī kuṃsiṣyatī kuṃsiṣyanti
Accusativekuṃsiṣyat kuṃsiṣyantī kuṃsiṣyatī kuṃsiṣyanti
Instrumentalkuṃsiṣyatā kuṃsiṣyadbhyām kuṃsiṣyadbhiḥ
Dativekuṃsiṣyate kuṃsiṣyadbhyām kuṃsiṣyadbhyaḥ
Ablativekuṃsiṣyataḥ kuṃsiṣyadbhyām kuṃsiṣyadbhyaḥ
Genitivekuṃsiṣyataḥ kuṃsiṣyatoḥ kuṃsiṣyatām
Locativekuṃsiṣyati kuṃsiṣyatoḥ kuṃsiṣyatsu

Adverb -kuṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria