Declension table of ?kuṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativekuṃsiṣyan kuṃsiṣyantau kuṃsiṣyantaḥ
Vocativekuṃsiṣyan kuṃsiṣyantau kuṃsiṣyantaḥ
Accusativekuṃsiṣyantam kuṃsiṣyantau kuṃsiṣyataḥ
Instrumentalkuṃsiṣyatā kuṃsiṣyadbhyām kuṃsiṣyadbhiḥ
Dativekuṃsiṣyate kuṃsiṣyadbhyām kuṃsiṣyadbhyaḥ
Ablativekuṃsiṣyataḥ kuṃsiṣyadbhyām kuṃsiṣyadbhyaḥ
Genitivekuṃsiṣyataḥ kuṃsiṣyatoḥ kuṃsiṣyatām
Locativekuṃsiṣyati kuṃsiṣyatoḥ kuṃsiṣyatsu

Compound kuṃsiṣyat -

Adverb -kuṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria