Declension table of ?kuṃsitavya

Deva

MasculineSingularDualPlural
Nominativekuṃsitavyaḥ kuṃsitavyau kuṃsitavyāḥ
Vocativekuṃsitavya kuṃsitavyau kuṃsitavyāḥ
Accusativekuṃsitavyam kuṃsitavyau kuṃsitavyān
Instrumentalkuṃsitavyena kuṃsitavyābhyām kuṃsitavyaiḥ kuṃsitavyebhiḥ
Dativekuṃsitavyāya kuṃsitavyābhyām kuṃsitavyebhyaḥ
Ablativekuṃsitavyāt kuṃsitavyābhyām kuṃsitavyebhyaḥ
Genitivekuṃsitavyasya kuṃsitavyayoḥ kuṃsitavyānām
Locativekuṃsitavye kuṃsitavyayoḥ kuṃsitavyeṣu

Compound kuṃsitavya -

Adverb -kuṃsitavyam -kuṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria