Declension table of ?kuṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṃsiṣyamāṇā kuṃsiṣyamāṇe kuṃsiṣyamāṇāḥ
Vocativekuṃsiṣyamāṇe kuṃsiṣyamāṇe kuṃsiṣyamāṇāḥ
Accusativekuṃsiṣyamāṇām kuṃsiṣyamāṇe kuṃsiṣyamāṇāḥ
Instrumentalkuṃsiṣyamāṇayā kuṃsiṣyamāṇābhyām kuṃsiṣyamāṇābhiḥ
Dativekuṃsiṣyamāṇāyai kuṃsiṣyamāṇābhyām kuṃsiṣyamāṇābhyaḥ
Ablativekuṃsiṣyamāṇāyāḥ kuṃsiṣyamāṇābhyām kuṃsiṣyamāṇābhyaḥ
Genitivekuṃsiṣyamāṇāyāḥ kuṃsiṣyamāṇayoḥ kuṃsiṣyamāṇānām
Locativekuṃsiṣyamāṇāyām kuṃsiṣyamāṇayoḥ kuṃsiṣyamāṇāsu

Adverb -kuṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria