Declension table of ?kuṃsitavya

Deva

NeuterSingularDualPlural
Nominativekuṃsitavyam kuṃsitavye kuṃsitavyāni
Vocativekuṃsitavya kuṃsitavye kuṃsitavyāni
Accusativekuṃsitavyam kuṃsitavye kuṃsitavyāni
Instrumentalkuṃsitavyena kuṃsitavyābhyām kuṃsitavyaiḥ
Dativekuṃsitavyāya kuṃsitavyābhyām kuṃsitavyebhyaḥ
Ablativekuṃsitavyāt kuṃsitavyābhyām kuṃsitavyebhyaḥ
Genitivekuṃsitavyasya kuṃsitavyayoḥ kuṃsitavyānām
Locativekuṃsitavye kuṃsitavyayoḥ kuṃsitavyeṣu

Compound kuṃsitavya -

Adverb -kuṃsitavyam -kuṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria