Conjugation tables of ?krap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrapāmi krapāvaḥ krapāmaḥ
Secondkrapasi krapathaḥ krapatha
Thirdkrapati krapataḥ krapanti


MiddleSingularDualPlural
Firstkrape krapāvahe krapāmahe
Secondkrapase krapethe krapadhve
Thirdkrapate krapete krapante


PassiveSingularDualPlural
Firstkrapye krapyāvahe krapyāmahe
Secondkrapyase krapyethe krapyadhve
Thirdkrapyate krapyete krapyante


Imperfect

ActiveSingularDualPlural
Firstakrapam akrapāva akrapāma
Secondakrapaḥ akrapatam akrapata
Thirdakrapat akrapatām akrapan


MiddleSingularDualPlural
Firstakrape akrapāvahi akrapāmahi
Secondakrapathāḥ akrapethām akrapadhvam
Thirdakrapata akrapetām akrapanta


PassiveSingularDualPlural
Firstakrapye akrapyāvahi akrapyāmahi
Secondakrapyathāḥ akrapyethām akrapyadhvam
Thirdakrapyata akrapyetām akrapyanta


Optative

ActiveSingularDualPlural
Firstkrapeyam krapeva krapema
Secondkrapeḥ krapetam krapeta
Thirdkrapet krapetām krapeyuḥ


MiddleSingularDualPlural
Firstkrapeya krapevahi krapemahi
Secondkrapethāḥ krapeyāthām krapedhvam
Thirdkrapeta krapeyātām kraperan


PassiveSingularDualPlural
Firstkrapyeya krapyevahi krapyemahi
Secondkrapyethāḥ krapyeyāthām krapyedhvam
Thirdkrapyeta krapyeyātām krapyeran


Imperative

ActiveSingularDualPlural
Firstkrapāṇi krapāva krapāma
Secondkrapa krapatam krapata
Thirdkrapatu krapatām krapantu


MiddleSingularDualPlural
Firstkrapai krapāvahai krapāmahai
Secondkrapasva krapethām krapadhvam
Thirdkrapatām krapetām krapantām


PassiveSingularDualPlural
Firstkrapyai krapyāvahai krapyāmahai
Secondkrapyasva krapyethām krapyadhvam
Thirdkrapyatām krapyetām krapyantām


Future

ActiveSingularDualPlural
Firstkrapiṣyāmi krapiṣyāvaḥ krapiṣyāmaḥ
Secondkrapiṣyasi krapiṣyathaḥ krapiṣyatha
Thirdkrapiṣyati krapiṣyataḥ krapiṣyanti


MiddleSingularDualPlural
Firstkrapiṣye krapiṣyāvahe krapiṣyāmahe
Secondkrapiṣyase krapiṣyethe krapiṣyadhve
Thirdkrapiṣyate krapiṣyete krapiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkrapitāsmi krapitāsvaḥ krapitāsmaḥ
Secondkrapitāsi krapitāsthaḥ krapitāstha
Thirdkrapitā krapitārau krapitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakrāpa cakrapa cakrapiva cakrapima
Secondcakrapitha cakrapathuḥ cakrapa
Thirdcakrāpa cakrapatuḥ cakrapuḥ


MiddleSingularDualPlural
Firstcakrape cakrapivahe cakrapimahe
Secondcakrapiṣe cakrapāthe cakrapidhve
Thirdcakrape cakrapāte cakrapire


Benedictive

ActiveSingularDualPlural
Firstkrapyāsam krapyāsva krapyāsma
Secondkrapyāḥ krapyāstam krapyāsta
Thirdkrapyāt krapyāstām krapyāsuḥ

Participles

Past Passive Participle
krapta m. n. kraptā f.

Past Active Participle
kraptavat m. n. kraptavatī f.

Present Active Participle
krapat m. n. krapantī f.

Present Middle Participle
krapamāṇa m. n. krapamāṇā f.

Present Passive Participle
krapyamāṇa m. n. krapyamāṇā f.

Future Active Participle
krapiṣyat m. n. krapiṣyantī f.

Future Middle Participle
krapiṣyamāṇa m. n. krapiṣyamāṇā f.

Future Passive Participle
krapitavya m. n. krapitavyā f.

Future Passive Participle
krapya m. n. krapyā f.

Future Passive Participle
krapaṇīya m. n. krapaṇīyā f.

Perfect Active Participle
cakrapvas m. n. cakrapuṣī f.

Perfect Middle Participle
cakrapāṇa m. n. cakrapāṇā f.

Indeclinable forms

Infinitive
krapitum

Absolutive
kraptvā

Absolutive
-krapya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria