Declension table of ?krapitavya

Deva

NeuterSingularDualPlural
Nominativekrapitavyam krapitavye krapitavyāni
Vocativekrapitavya krapitavye krapitavyāni
Accusativekrapitavyam krapitavye krapitavyāni
Instrumentalkrapitavyena krapitavyābhyām krapitavyaiḥ
Dativekrapitavyāya krapitavyābhyām krapitavyebhyaḥ
Ablativekrapitavyāt krapitavyābhyām krapitavyebhyaḥ
Genitivekrapitavyasya krapitavyayoḥ krapitavyānām
Locativekrapitavye krapitavyayoḥ krapitavyeṣu

Compound krapitavya -

Adverb -krapitavyam -krapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria