Declension table of ?kraptavat

Deva

MasculineSingularDualPlural
Nominativekraptavān kraptavantau kraptavantaḥ
Vocativekraptavan kraptavantau kraptavantaḥ
Accusativekraptavantam kraptavantau kraptavataḥ
Instrumentalkraptavatā kraptavadbhyām kraptavadbhiḥ
Dativekraptavate kraptavadbhyām kraptavadbhyaḥ
Ablativekraptavataḥ kraptavadbhyām kraptavadbhyaḥ
Genitivekraptavataḥ kraptavatoḥ kraptavatām
Locativekraptavati kraptavatoḥ kraptavatsu

Compound kraptavat -

Adverb -kraptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria