Declension table of ?krapaṇīya

Deva

MasculineSingularDualPlural
Nominativekrapaṇīyaḥ krapaṇīyau krapaṇīyāḥ
Vocativekrapaṇīya krapaṇīyau krapaṇīyāḥ
Accusativekrapaṇīyam krapaṇīyau krapaṇīyān
Instrumentalkrapaṇīyena krapaṇīyābhyām krapaṇīyaiḥ krapaṇīyebhiḥ
Dativekrapaṇīyāya krapaṇīyābhyām krapaṇīyebhyaḥ
Ablativekrapaṇīyāt krapaṇīyābhyām krapaṇīyebhyaḥ
Genitivekrapaṇīyasya krapaṇīyayoḥ krapaṇīyānām
Locativekrapaṇīye krapaṇīyayoḥ krapaṇīyeṣu

Compound krapaṇīya -

Adverb -krapaṇīyam -krapaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria