Declension table of ?krapyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrapyamāṇā krapyamāṇe krapyamāṇāḥ
Vocativekrapyamāṇe krapyamāṇe krapyamāṇāḥ
Accusativekrapyamāṇām krapyamāṇe krapyamāṇāḥ
Instrumentalkrapyamāṇayā krapyamāṇābhyām krapyamāṇābhiḥ
Dativekrapyamāṇāyai krapyamāṇābhyām krapyamāṇābhyaḥ
Ablativekrapyamāṇāyāḥ krapyamāṇābhyām krapyamāṇābhyaḥ
Genitivekrapyamāṇāyāḥ krapyamāṇayoḥ krapyamāṇānām
Locativekrapyamāṇāyām krapyamāṇayoḥ krapyamāṇāsu

Adverb -krapyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria