Declension table of ?krapiṣyat

Deva

NeuterSingularDualPlural
Nominativekrapiṣyat krapiṣyantī krapiṣyatī krapiṣyanti
Vocativekrapiṣyat krapiṣyantī krapiṣyatī krapiṣyanti
Accusativekrapiṣyat krapiṣyantī krapiṣyatī krapiṣyanti
Instrumentalkrapiṣyatā krapiṣyadbhyām krapiṣyadbhiḥ
Dativekrapiṣyate krapiṣyadbhyām krapiṣyadbhyaḥ
Ablativekrapiṣyataḥ krapiṣyadbhyām krapiṣyadbhyaḥ
Genitivekrapiṣyataḥ krapiṣyatoḥ krapiṣyatām
Locativekrapiṣyati krapiṣyatoḥ krapiṣyatsu

Adverb -krapiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria